THE DEFINITIVE GUIDE TO BHAIRAV KAVACH

The Definitive Guide to bhairav kavach

The Definitive Guide to bhairav kavach

Blog Article



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम्

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

This part may perhaps have to have cleanup to meet Wikipedia's good quality criteria. The precise issue is: The names of those manifestations are rendered in regional languages rather than the normal Sanskrit.

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

इत्थं more info देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥ ६॥

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥









 

Report this page